A 428-13 (2) Makarandodāharaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 428/13
Title: Makarandodāharaṇa
Dimensions: 24 x 11.9 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 928
Acc No.: NAK 5/5640
Remarks: b Gurjarapuruṣottama; 7 mss
Reel No. A 428-13 MTM Inventory No.: New
Title Makarandodāharaṇa
Author Viśvanātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.0 x 11.9 cm
Folios 11
Lines per Folio 11–12
Foliation figures in upper left-hand and lower right-hand margin on the verso marginal title makaraṃda is above the left foliation
Place of Deposit NAK
Accession No. 5/5640(b)
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || oṃ ||
prajñāṃ yataḥ prāpyakṛtapratijñaṃ
spardhāṃ vidhatte prasabhaṃ pratijñaṃ ||
ajño pi taṃ śiva(2)nāmadheyaṃ
gurūpamaṃ svīyaguruṃ bhajeyaṃ || 1 ||
śrīmacchivāt samadhigatya varaprasādaṃ
vṛttāṃśubhir vivaraṇābhinavā(3)raviṃdaṃ ||
etad dvivākaravikāsitam āryavarya
bhṛṃgāḥ bhajaṃtu makaraṃdapipāsavo ye || 2 || (fol. 1v1–3)
End
yadā tu darśapratipat saṃdhiḥ pūrvadine madhyānāt pūrvaṃ dvitīyadine ca pratipat (13) mahyāhnottaraṃ tiṣṭhati tadā rājanirṇam āhuḥ ||
yasmin vāraparāhne syāt pratipan madhuśuklajā ||
sa eva nṛpati(14)r jñeyo varāhādyavadhāritaḥ || 36 ||
anye tu yatra vāsare kiṃ (rakta)ghnakaraṇaṃ syāt tam eva rājānaṃ ūcuḥ || evaṃ matabhe(15)de sati pūrve vyavasthām āhuḥ ||
kambojasvārjūrakirātasiṃdhu-
deśeṣu viśveṣvapi dardureṣu ||
kiṃ (rakta)ghna madhyāhna– (fol. 7r12–15)
Colophon
Microfilm Details
Reel No. A 428/13(b)
Date of Filming 05-10-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks on the 13th exposure
Catalogued by JU/MS
Date 19-12-2005
Bibliography