A 428-13 (2) Makarandodāharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/13
Title: Makarandodāharaṇa
Dimensions: 24 x 11.9 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 928
Acc No.: NAK 5/5640
Remarks: b Gurjarapuruṣottama; 7 mss


Reel No. A 428-13 MTM Inventory No.: New

Title Makarandodāharaṇa

Author Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.0 x 11.9 cm

Folios 11

Lines per Folio 11–12

Foliation figures in upper left-hand and lower right-hand margin on the verso marginal title makaraṃda is above the left foliation

Place of Deposit NAK

Accession No. 5/5640(b)

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || oṃ ||

prajñāṃ yataḥ prāpyakṛtapratijñaṃ

spardhāṃ vidhatte prasabhaṃ pratijñaṃ ||

ajño pi taṃ śiva(2)nāmadheyaṃ

gurūpamaṃ svīyaguruṃ bhajeyaṃ || 1 ||

śrīmacchivāt samadhigatya varaprasādaṃ

vṛttāṃśubhir vivaraṇābhinavā(3)raviṃdaṃ ||

etad dvivākaravikāsitam āryavarya

bhṛṃgāḥ bhajaṃtu makaraṃdapipāsavo ye || 2 || (fol. 1v1–3)

End

yadā tu darśapratipat saṃdhiḥ pūrvadine madhyānāt pūrvaṃ dvitīyadine ca pratipat (13) mahyāhnottaraṃ tiṣṭhati tadā rājanirṇam āhuḥ ||

yasmin vāraparāhne syāt pratipan madhuśuklajā ||

sa eva nṛpati(14)r jñeyo varāhādyavadhāritaḥ || 36 ||

anye tu yatra vāsare kiṃ (rakta)ghnakaraṇaṃ syāt tam eva rājānaṃ ūcuḥ || evaṃ matabhe(15)de sati pūrve vyavasthām āhuḥ ||

kambojasvārjūrakirātasiṃdhu-

deśeṣu viśveṣvapi dardureṣu ||

kiṃ (rakta)ghna madhyāhna– (fol. 7r12–15)

Colophon

Microfilm Details

Reel No. A 428/13(b)

Date of Filming 05-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks on the 13th exposure

Catalogued by JU/MS

Date 19-12-2005

Bibliography